A 153-3 Jñānārṇavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 153/3
Title: Jñānārṇavatantra
Dimensions: 30 x 10 cm x 66 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2197
Remarks:


Reel No. A 153-3 Inventory No. 27559

Title Jñānārṇavatantra

Subject Śaivatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material paper

State complete

Size 30 x 10 cm

Folios 66

Lines per Folio 8

Foliation figures in right margin of the verso

Date of Copying NS 819 vaiśākhabadi 10

King

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-2197

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīdevy uvāca || ||

gaṇeśanaṃdicaṇḍeśasurendraparivāritaḥ (!) |

jagadvandya gaṇādhīśa ki (!) tvayā japyate sadāḥ || ||

akṣamāleti kiṃ nāma, saṃśayo me hṛdi sthitaḥ |

śabdātītaṃ parabrahma tvam eva paramārthavit ||

kathayānandaniṣyanda sānda(!)mānasaniścayā (!) || ||

īśvara uvāca ||

kathayāmi varārohe jan (!) mayā japyate sadā ||

akārādikṣakārāntā, mātṛkā varṇṇarūpiṇi |

caturddaśasvaropyeta(!)bindutrayavibhūṣitā ||

anusvāreṇa deveśi, binduṇaikena maṇḍitaḥ (!) ||

visarggyeṇa (!) ca bidūbhyāṃ (!) saṃragābhyāṃ (!) virājitā ||

kalāmaṇḍalam ākhyātaṃ śaktirūpa(ṃ) maheśvari | (fol. 1v1–5)

End

pavitraṃ gurave dadyāt sarvvebhyas tadanaṃtaraṃ |

gurubhyas trividhebhyaś ca pavitrāṇy arppayet tataḥ |

tithinityāgaṇāyātha pavitrāropaṇaṃ yajet ||

navacakre sthitā yāś ca cakrebhyāvaraṇāya ca |

raśmivṛṃdāya deveśi pratyekaṃ bhāvapūrvakaṃ

samabhyarccya xxxx guruṃ saṃtoṣayet priye |

svarṇṇālaṃkārava ++++++++++ ||

tatprasādaṃ pavitraṃ ca dhārayet tadanantaraṃ ||

tadantahoma (!) nirvvarttya pavitreṇa samarccayet |

kumārīpū +++++++vāsinigaṇān ||

yoginyo yoginaḥ sarvva (!) brāhmaṇā vividhā gaṇāḥ |

pūjyā hi parameśāni yadikṣet (!) siddhim ātmanaḥ || 33 || (fols. 65v6–66r3)

Colophon

iti śrījñānārṇṇave nityātaṃtre pavitrāropaṇavidhir nnāma trayoviṃśatimaḥ paṭalaḥ || ||

|| || ❁ || ||

yādṛṣṭapustakaṃ dṛṣṭvā, tādṛṣṭaṃ likhitaṃ mayā |

jadi śuddhām aśuddham vā, mama doṣo na vīdyate ||

saṃ 819 vaiśāṣabadi 10 likhiti daivajñanaraharī || śubha || || || || || || || 19 ||

(fol. 66r3–5)

Microfilm Details

Reel No. A 153/3

Date of Filming 10-10-71

Exposures 71

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 28-07-2005

Bibliography