A 153-3 Jñānārṇavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 153/3
Title: Jñānārṇavatantra
Dimensions: 30 x 10 cm x 66 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2197
Remarks:
Reel No. A 153-3 Inventory No. 27559
Title Jñānārṇavatantra
Subject Śaivatantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material paper
State complete
Size 30 x 10 cm
Folios 66
Lines per Folio 8
Foliation figures in right margin of the verso
Date of Copying NS 819 vaiśākhabadi 10
King
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-2197
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīdevy uvāca || ||
gaṇeśanaṃdicaṇḍeśasurendraparivāritaḥ (!) |
jagadvandya gaṇādhīśa ki (!) tvayā japyate sadāḥ || ||
akṣamāleti kiṃ nāma, saṃśayo me hṛdi sthitaḥ |
śabdātītaṃ parabrahma tvam eva paramārthavit ||
kathayānandaniṣyanda sānda(!)mānasaniścayā (!) || ||
īśvara uvāca ||
kathayāmi varārohe jan (!) mayā japyate sadā ||
akārādikṣakārāntā, mātṛkā varṇṇarūpiṇi |
caturddaśasvaropyeta(!)bindutrayavibhūṣitā ||
anusvāreṇa deveśi, binduṇaikena maṇḍitaḥ (!) ||
visarggyeṇa (!) ca bidūbhyāṃ (!) saṃragābhyāṃ (!) virājitā ||
kalāmaṇḍalam ākhyātaṃ śaktirūpa(ṃ) maheśvari | (fol. 1v1–5)
End
pavitraṃ gurave dadyāt sarvvebhyas tadanaṃtaraṃ |
gurubhyas trividhebhyaś ca pavitrāṇy arppayet tataḥ |
tithinityāgaṇāyātha pavitrāropaṇaṃ yajet ||
navacakre sthitā yāś ca cakrebhyāvaraṇāya ca |
raśmivṛṃdāya deveśi pratyekaṃ bhāvapūrvakaṃ
samabhyarccya xxxx guruṃ saṃtoṣayet priye |
svarṇṇālaṃkārava ++++++++++ ||
tatprasādaṃ pavitraṃ ca dhārayet tadanantaraṃ ||
tadantahoma (!) nirvvarttya pavitreṇa samarccayet |
kumārīpū +++++++vāsinigaṇān ||
yoginyo yoginaḥ sarvva (!) brāhmaṇā vividhā gaṇāḥ |
pūjyā hi parameśāni yadikṣet (!) siddhim ātmanaḥ || 33 || (fols. 65v6–66r3)
Colophon
iti śrījñānārṇṇave nityātaṃtre pavitrāropaṇavidhir nnāma trayoviṃśatimaḥ paṭalaḥ || ||
|| || ❁ || ||
yādṛṣṭapustakaṃ dṛṣṭvā, tādṛṣṭaṃ likhitaṃ mayā |
jadi śuddhām aśuddham vā, mama doṣo na vīdyate ||
saṃ 819 vaiśāṣabadi 10 likhiti daivajñanaraharī || śubha || || || || || || || 19 ||
(fol. 66r3–5)
Microfilm Details
Reel No. A 153/3
Date of Filming 10-10-71
Exposures 71
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 28-07-2005
Bibliography